^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^ 72 meLa rAga mAlikA of mahA vaidyanAtha iyer ^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^ ******************************* Transliteration: a A i I u U R. L e E ai O au M k kh g gh .n c ch j jh ~n T Th d dh N t th d dh n p ph b bh m y r l v s' S s h ******************************* In each stanza, the rAga mudra is incorporated by the composer using the art of ``s'lESaM''. I have enclosed the rAga name that appears in each stanza using flower brackets for easy identification. (for example: vakuLAbharaNaM appears in the line de{vakuLAbharaNo}ddhAraka s'rI- ^^^^^^^^^^^^^ P. P. Narayanaswami (swami@fermat.math.mun.ca) ************************************************************** pallavi (rAgaM -- s'rI) ^^^^^^^ praNatArtihara prabho purArE praNava rUpa saMpadE padE praNamAmi {s'rI} prakRti prEraka pramatha gaNapatE padE padE anupallavi/caraNaM) --- ((72 meLa rAga mAlikA) ^^^^^^^^^^^^^^^^^^ s'uddha madhyamaM (1 - 36) ^^^^^^^^^^^^^^^^^ {kanakA.ngyA} ramayA pUjita sanakAdi priya kRpAlaya {ratnA.ngyA} dharmasaMvardhanyA ramaNa mAM paripAlaya {gAnamUrti}riti dhanas'Astra mAnamUrdhanyair-gadito'si s'rI{vanaspati} daLa samarcanEna pAvana bhaktair vidito'si {mAnavtI}bhih smRtibhirukta karma kRn- mAnava pApaM vArayasi {tAnarUpi}NaM tvAM bhajanti yE tAramupadis'aM stArayasi deva{senApati} janaka nIla- grIva sEvaka jana poSaNa hanuma{toDi}NDimabhavaM stuvathah sutanumato dadA-bhUti bhUSaNa bhAnu koTi saMkAs'a mahEs'a {dhEnukA}sura mAraka vAhana ananda{nATakapriyA}mara vara s'rInandanATavI-havyavAhana {kokilapriyA}mra kisalayA.nga gokulapAlana paTu bhaya bha~njana bahu{rUpavatI}ha bhavan mAM muhur- muhurUrjita bhakta jana ra~njana dhIrabhadrAkhya {gAyaka priya} vIrabhadrAdi pAlita s'araNa de{vakuLAbharaNo}ddhAraka s'rI- vasudeva kulAbharaNa nata caraNa jita{mAyA maLava gauLA}ntar- gata mAhes'Ah tvAM vindanti {cakravAka} kucArdhA.nga tvatkRpayA s'ukra vAkpati surAh nandanti tejasA jita{sUryakantyA} gauryA ojasAtula pratApa s'ubhakara {hAtakAmbari} s'ara abja nibha kara hata bhakta paritApa {jhaMkAradhvani} yuta mAlA dhara TaM kAra dhvani yuta cApa mahA{naTabhairavI} mAruti bhAratI sahAya devair-nata kopa s'iva nat{kIravaNI} vas'aga bhavana iva vasa me manasi {kharaharapriya}M Alokya parAtpara hara dayayA pAlitavAnasi {gaurImanO hari}dambara satataM gauriva vatse ramate bhavati yosau-{(v)aruNapriyA}dityah taM tvA sA s'rutirAnatA bhavati {mAra ra~njanI} varada nirahaMkAra janA muktais-tvAM stuvanti {caru ke s'iva}li.ngaM anArcya meru dhanvan sukhamApnuvanti {sarasAM gI}tiM kIrtiM dis'a mE tarasA a.ngIkRta hata madana {harikAmbhodhi} saMbhavAmara durita nivAraka smita vadana {dhIra s'aNkarAbharaNa}samaM tvAM ghora s'a.nkayA no jAne j~nAnagAnaM kRtavatAM varada s'rI{nagAnandinI} jAnE {yAgapriyA}mara tyAgapriyaM vidhiM drAgapriyeNa s'ikSitavAnasi sadAnande tvayi {rAgavardhanI}M mudA punitavatIM rakSitavAnasi s'rita gaja vadana{gA.ngeya bhUSaNI}- kRta bhujaNga nata sura kadamba {vAgadIs'varI}-s'riyau yada.nga saMbhave bhoga mokSadA jagadambA {s'UlinI} tayA dharma vardhanyA khelasi dayayA sura variSTha kailAsA{cala nAta}kRd-bhuja s'aila daN\d daka caraNA.nguSTha (praNatArtihara prabho purArE) prati madhyamaM (37 - 72) ^^^^^^^^^^^^^^^ pratibiMba ra{sAlaga} phalasamA viSayA iti bimbAdharAh saMtyajanti ye bhava{jhalArNavaM} saMtarituM te bhavada.nghri naukAM bhajanti jhalaM {jhala varALi}gItamAlA dhara jhalaMdharAsura mAraka suradA{nava nItA}mRta vimukha vara dAna nirata tAraka bhoh {pAvanI} piSTAsvadana rasika- bhUpa ava nI pavana sundara {raghupriyA}rcita rAjIva caraNa magha praNAs'ana bhuja mandara {gavAmbhodih} tIrNa iva mayA bhavAmbhodhih tava dayayA Iha prasanno {bhava priya}tamayA saha pramathapa drAgumayA sarva{s'ubhApantu varALi}katAkSaM jurvanugrahaM tvAM vandEhaM sadaya {Sadvidha mArgiNi} manujE hRdayaga na kurve saMdehaM {suvarNAM gIti}M samupadis'a prathama varNA.ngIkRta vaikunTha subalAri mukhAmara prapUjita {dhavaLAmbarI}pater-durdars'a surUpa{nAma nArAyaNI} saha cara svarUpa bhAsakAdars'a dharma {kAmavardhanI} vilasita nirmalA.nga s'ubha dAyaka Nita{rAM apriya} vAdinI vimukha nata rAma agni sAyaka CidaMbara{gamana s'ramA}paharaNaM kadaMba ramaNa pradIyatAM {vis'vam bhari}taM tvayA'StamUrtyA s'as'vad-dhanamAdhIyatAM {s'yAmaLA.ngI}kRta vAmabhAga komaLA.ngaja s'ara bha.nga {Sanmukha priyA}.ngu priya janaka hiraNyA.nga nata s'arabha.nga Iha {simhendra madhyamA}.nga narasimha ajinAmbara purahara {haimavatI}manohara hara rakSita sura nikara vidita{dharmau- ati}kAyajid-rAmau mudita manAh tvaM rakSitavAn {NItimati} iha jano'tipriyo'si prItimati rahitAn s'ikSitavAn s'riyo'dhikAM tAM aNimAdhikAM payodhi {kAntAmaNi} sevitAM dharma vardhanIm sura-{RSabha priyA}M nirmala bhaktair-bhAvitAM manana s'I{latA.m gI}rvANapateh janana varjitAmuktavatIM bhUmiSu {vAcaspati} saMbandha svAmine j~nAnaM dattavatIM {me ca kalyANI}M vAcaM dis'atIM mocaka dAyinIM ramasE vi{citrAmbarI}Sa varada bhAga sa citragupta yamAgah kSamasE {sucaritra}mukha sa.ngIta sucaritra mukharita vAdya {jyoti svarUpiNi} tvayi prasannE bhAti svarUpaM kiM nAdya {dhAtuvardhanI}M tavAbhidhAsudhAM pAtu kAminI mama rasanA sukhe{nAsikA bhUSaNaM} hi satAM mukhe nAsikeva vivasana {kosala}pah tva'' pUjyAghaM hitvA sabhApate mumudE hi bhaktApadAna {rasika priya} tyaktApadAnandaM mama dehi (praNatArtihara prabho purArE) **************************************************************